D 16-2 Laṅkāvatārasūtra
Manuscript culture infobox
Filmed in: D 16/2
Title: Laṅkāvatārasūtra
Dimensions: 38 x 11 cm x 158 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:
Reel No. D 16-2
Title Laṅkāvatārasūtra
Subject Bauddhasūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 38.0 x 11.0 cm
Folios 158
Lines per Folio 7
Foliation figures in the middle right-hand and letters in the middle left-hand margin of the verso
Place of Deposit
Accession No.
Manuscript Features
On the last folio (fol. 158v) is written by another hand:
❖ śrīprajñāpāramitāyai || ||
prajñāpāramitāṃ namāmi satataṃ dhogedivyuhaṃ(!)
dasabhūmikaṃ ca samādhirājasahitaṃ laṃkāvatārābhidhaṃ
saddharmāṃburuhaṃ sagu[[hya]]smṛtaṃ saudaryyavaistārikaṃ
śrīsauvarṇaprabhābhidhaṃ ca silasādharmārthamuktipradāṃ || 1 ||
Excerpts
Beginning
❖ oṃ namaḥ sarvvajñāya || ||
samāptā vasuvikrāntavikramiparipṛcchā prajñāpāramitā nirddeśaḥ sarvvasatvasantoṣaṇād bodhisatvapitakāt ||
nairātmyaṃ yatra dharmāṇāṃ dharmmarājena deśitaṃ ||
laṃkāvatāraṃ tat sūtram iha yatnena likhyate || ||
evam mayā śrutam ekasmin samaye bhagavān laṃkāpure samudramalayaśikhare viharati sma || nānāratnagotrapuṣpapratimaṇḍite || mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvagaṇena || nānābuddhakṣetrasannipatitair bbodhi(!)satvair mahāsatvair anekasmādhivaśitābalābhijñāvikrīḍitair mmahāmatibodhisatvapūrvvaṅgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānāva(!)kuśalair nānāsatvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ
(fol. 1r1–2r1)
End
bhūmipravel(!) labhate abhijñā vaśitāni ca ||
jñānamayopamaṃ kāyam abhiṣiktaṃ ca saugataṃ ||
nivṛttate yadā cittaṃ nivṛttaṃ paśyato jagat ||
muditāṃ labhate bhūmiṃ labhate buddhabhūmikaṃ ||
āśrayeṇa vṛttena viśvarūpo maṇir yathā ||
karoti satvakṛtyāni pratibimbaṃ yathā jale ||
sadasatpakṣanirmmuktam ubhayan nobhayaṃ na ca ||
pratyekaśrāvakoyābhyāṃ(!) niṣkrāntasaptamī bhavet ||
pratyātmadṛṣṭadharmmāṇāṃ bhūtabhūiviśodhitaṃ ||
bāhyatīrthyavinimmuktam avikalpaṃ vinirddiṣet ||
parāvṛttir vikalpasya cyutināśavivarjitaṃ ||
śaśaromamaṇiprakhyaṃ muktānāṃ deśayan nayaṃ ||
yathā hi graṃthaṃ graṃthena yuktā yuktis tathā yadi ||
ato yuktir bhaved yuktim anyathā tu na kalpayet ||
cakṣuḥṣ(!) karmma ca tṛṣṇā ca avidyā yoniśas tathā ||
cakṣūrūpe manaś cāpi āvilasya manas tatheti || ||
(fol. 157v7–158r5)
Colophon
āryyasaddharmmalaṃkāvatāran nāma mahāyānasūtraṃ sagāthakaṃ samāptam iti || ||
ye dharmmā hetuprabhavā hetus teṣān tathāgataḥ || hy avadat
teṣāṃ ‥ yo nirodha evaṃ vādī mahāśramaṇaḥ ||
(fol. 158r5–6)
Microfilm Details
Reel No. D 16/2
Date of Filming 18-11-1984
Exposures 166
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 27-10-2010