D 16-2 Laṅkāvatārasūtra

Manuscript culture infobox

Filmed in: D 16/2
Title: Laṅkāvatārasūtra
Dimensions: 38 x 11 cm x 158 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:


Reel No. D 16-2

Title Laṅkāvatārasūtra

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 11.0 cm

Folios 158

Lines per Folio 7

Foliation figures in the middle right-hand and letters in the middle left-hand margin of the verso

Place of Deposit

Accession No.

Manuscript Features

On the last folio (fol. 158v) is written by another hand:

❖ śrīprajñāpāramitāyai || ||

prajñāpāramitāṃ namāmi satataṃ dhogedivyuhaṃ(!)

dasabhūmikaṃ ca samādhirājasahitaṃ laṃkāvatārābhidhaṃ

saddharmāṃburuhaṃ sagu[[hya]]smṛtaṃ saudaryyavaistārikaṃ

śrīsauvarṇaprabhābhidhaṃ ca silasādharmārthamuktipradāṃ || 1 ||

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya || ||

samāptā vasuvikrāntavikramiparipṛcchā prajñāpāramitā nirddeśaḥ sarvvasatvasantoṣaṇād bodhisatvapitakāt ||

nairātmyaṃ yatra dharmāṇāṃ dharmmarājena deśitaṃ ||

laṃkāvatāraṃ tat sūtram iha yatnena likhyate || ||

evam mayā śrutam ekasmin samaye bhagavān laṃkāpure samudramalayaśikhare viharati sma || nānāratnagotrapuṣpapratimaṇḍite || mahatā bhikṣusaṃghena sārddhaṃ mahatā ca bodhisatvagaṇena || nānābuddhakṣetrasannipatitair bbodhi(!)satvair mahāsatvair anekasmādhivaśitābalābhijñāvikrīḍitair mmahāmatibodhisatvapūrvvaṅgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānāva(!)kuśalair nānāsatvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ

(fol. 1r1–2r1)


End

bhūmipravel(!) labhate abhijñā vaśitāni ca ||

jñānamayopamaṃ kāyam abhiṣiktaṃ ca saugataṃ ||

nivṛttate yadā cittaṃ nivṛttaṃ paśyato jagat ||

muditāṃ labhate bhūmiṃ labhate buddhabhūmikaṃ ||

āśrayeṇa vṛttena viśvarūpo maṇir yathā ||

karoti satvakṛtyāni pratibimbaṃ yathā jale ||

sadasatpakṣanirmmuktam ubhayan nobhayaṃ na ca ||

pratyekaśrāvakoyābhyāṃ(!) niṣkrāntasaptamī bhavet ||

pratyātmadṛṣṭadharmmāṇāṃ bhūtabhūiviśodhitaṃ ||

bāhyatīrthyavinimmuktam avikalpaṃ vinirddiṣet ||

parāvṛttir vikalpasya cyutināśavivarjitaṃ ||

śaśaromamaṇiprakhyaṃ muktānāṃ deśayan nayaṃ ||

yathā hi graṃthaṃ graṃthena yuktā yuktis tathā yadi ||

ato yuktir bhaved yuktim anyathā tu na kalpayet ||

cakṣuḥṣ(!) karmma ca tṛṣṇā ca avidyā yoniśas tathā ||

cakṣūrūpe manaś cāpi āvilasya manas tatheti || ||

(fol. 157v7–158r5)


Colophon

āryyasaddharmmalaṃkāvatāran nāma mahāyānasūtraṃ sagāthakaṃ samāptam iti || ||

ye dharmmā hetuprabhavā hetus teṣān tathāgataḥ || hy avadat

teṣāṃ ‥ yo nirodha evaṃ vādī mahāśramaṇaḥ ||

(fol. 158r5–6)


Microfilm Details

Reel No. D 16/2

Date of Filming 18-11-1984

Exposures 166

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 27-10-2010